सुबन्तावली ?अवकीर्णजटाभार

Roma

पुमान्एकद्विबहु
प्रथमाअवकीर्णजटाभारः अवकीर्णजटाभारौ अवकीर्णजटाभाराः
सम्बोधनम्अवकीर्णजटाभार अवकीर्णजटाभारौ अवकीर्णजटाभाराः
द्वितीयाअवकीर्णजटाभारम् अवकीर्णजटाभारौ अवकीर्णजटाभारान्
तृतीयाअवकीर्णजटाभारेण अवकीर्णजटाभाराभ्याम् अवकीर्णजटाभारैः अवकीर्णजटाभारेभिः
चतुर्थीअवकीर्णजटाभाराय अवकीर्णजटाभाराभ्याम् अवकीर्णजटाभारेभ्यः
पञ्चमीअवकीर्णजटाभारात् अवकीर्णजटाभाराभ्याम् अवकीर्णजटाभारेभ्यः
षष्ठीअवकीर्णजटाभारस्य अवकीर्णजटाभारयोः अवकीर्णजटाभाराणाम्
सप्तमीअवकीर्णजटाभारे अवकीर्णजटाभारयोः अवकीर्णजटाभारेषु

समास अवकीर्णजटाभार

अव्यय ॰अवकीर्णजटाभारम् ॰अवकीर्णजटाभारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria