सुबन्तावली ?अवकल्कन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवकल्कनम् अवकल्कने अवकल्कनानि
सम्बोधनम्अवकल्कन अवकल्कने अवकल्कनानि
द्वितीयाअवकल्कनम् अवकल्कने अवकल्कनानि
तृतीयाअवकल्कनेन अवकल्कनाभ्याम् अवकल्कनैः
चतुर्थीअवकल्कनाय अवकल्कनाभ्याम् अवकल्कनेभ्यः
पञ्चमीअवकल्कनात् अवकल्कनाभ्याम् अवकल्कनेभ्यः
षष्ठीअवकल्कनस्य अवकल्कनयोः अवकल्कनानाम्
सप्तमीअवकल्कने अवकल्कनयोः अवकल्कनेषु

समास अवकल्कन

अव्यय ॰अवकल्कनम् ॰अवकल्कनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria