सुबन्तावली ?अवज्ञोपहता

Roma

स्त्रीएकद्विबहु
प्रथमाअवज्ञोपहता अवज्ञोपहते अवज्ञोपहताः
सम्बोधनम्अवज्ञोपहते अवज्ञोपहते अवज्ञोपहताः
द्वितीयाअवज्ञोपहताम् अवज्ञोपहते अवज्ञोपहताः
तृतीयाअवज्ञोपहतया अवज्ञोपहताभ्याम् अवज्ञोपहताभिः
चतुर्थीअवज्ञोपहतायै अवज्ञोपहताभ्याम् अवज्ञोपहताभ्यः
पञ्चमीअवज्ञोपहतायाः अवज्ञोपहताभ्याम् अवज्ञोपहताभ्यः
षष्ठीअवज्ञोपहतायाः अवज्ञोपहतयोः अवज्ञोपहतानाम्
सप्तमीअवज्ञोपहतायाम् अवज्ञोपहतयोः अवज्ञोपहतासु

अव्यय ॰अवज्ञोपहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria