सुबन्तावली ?अवहत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवहतम् अवहते अवहतानि
सम्बोधनम्अवहत अवहते अवहतानि
द्वितीयाअवहतम् अवहते अवहतानि
तृतीयाअवहतेन अवहताभ्याम् अवहतैः
चतुर्थीअवहताय अवहताभ्याम् अवहतेभ्यः
पञ्चमीअवहतात् अवहताभ्याम् अवहतेभ्यः
षष्ठीअवहतस्य अवहतयोः अवहतानाम्
सप्तमीअवहते अवहतयोः अवहतेषु

समास अवहत

अव्यय ॰अवहतम् ॰अवहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria