सुबन्तावली ?अवहस्त

Roma

पुमान्एकद्विबहु
प्रथमाअवहस्तः अवहस्तौ अवहस्ताः
सम्बोधनम्अवहस्त अवहस्तौ अवहस्ताः
द्वितीयाअवहस्तम् अवहस्तौ अवहस्तान्
तृतीयाअवहस्तेन अवहस्ताभ्याम् अवहस्तैः अवहस्तेभिः
चतुर्थीअवहस्ताय अवहस्ताभ्याम् अवहस्तेभ्यः
पञ्चमीअवहस्तात् अवहस्ताभ्याम् अवहस्तेभ्यः
षष्ठीअवहस्तस्य अवहस्तयोः अवहस्तानाम्
सप्तमीअवहस्ते अवहस्तयोः अवहस्तेषु

समास अवहस्त

अव्यय ॰अवहस्तम् ॰अवहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria