सुबन्तावली ?अवहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवहरणम् अवहरणे अवहरणानि
सम्बोधनम्अवहरण अवहरणे अवहरणानि
द्वितीयाअवहरणम् अवहरणे अवहरणानि
तृतीयाअवहरणेन अवहरणाभ्याम् अवहरणैः
चतुर्थीअवहरणाय अवहरणाभ्याम् अवहरणेभ्यः
पञ्चमीअवहरणात् अवहरणाभ्याम् अवहरणेभ्यः
षष्ठीअवहरणस्य अवहरणयोः अवहरणानाम्
सप्तमीअवहरणे अवहरणयोः अवहरणेषु

समास अवहरण

अव्यय ॰अवहरणम् ॰अवहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria