Declension table of ?avaghṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeavaghṛṣṭā avaghṛṣṭe avaghṛṣṭāḥ
Vocativeavaghṛṣṭe avaghṛṣṭe avaghṛṣṭāḥ
Accusativeavaghṛṣṭām avaghṛṣṭe avaghṛṣṭāḥ
Instrumentalavaghṛṣṭayā avaghṛṣṭābhyām avaghṛṣṭābhiḥ
Dativeavaghṛṣṭāyai avaghṛṣṭābhyām avaghṛṣṭābhyaḥ
Ablativeavaghṛṣṭāyāḥ avaghṛṣṭābhyām avaghṛṣṭābhyaḥ
Genitiveavaghṛṣṭāyāḥ avaghṛṣṭayoḥ avaghṛṣṭānām
Locativeavaghṛṣṭāyām avaghṛṣṭayoḥ avaghṛṣṭāsu

Adverb -avaghṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria