सुबन्तावली ?अवद्यवता

Roma

स्त्रीएकद्विबहु
प्रथमाअवद्यवता अवद्यवते अवद्यवताः
सम्बोधनम्अवद्यवते अवद्यवते अवद्यवताः
द्वितीयाअवद्यवताम् अवद्यवते अवद्यवताः
तृतीयाअवद्यवतया अवद्यवताभ्याम् अवद्यवताभिः
चतुर्थीअवद्यवतायै अवद्यवताभ्याम् अवद्यवताभ्यः
पञ्चमीअवद्यवतायाः अवद्यवताभ्याम् अवद्यवताभ्यः
षष्ठीअवद्यवतायाः अवद्यवतयोः अवद्यवतानाम्
सप्तमीअवद्यवतायाम् अवद्यवतयोः अवद्यवतासु

अव्यय ॰अवद्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria