सुबन्तावली ?अवद्यवत्

Roma

पुमान्एकद्विबहु
प्रथमाअवद्यवान् अवद्यवन्तौ अवद्यवन्तः
सम्बोधनम्अवद्यवन् अवद्यवन्तौ अवद्यवन्तः
द्वितीयाअवद्यवन्तम् अवद्यवन्तौ अवद्यवतः
तृतीयाअवद्यवता अवद्यवद्भ्याम् अवद्यवद्भिः
चतुर्थीअवद्यवते अवद्यवद्भ्याम् अवद्यवद्भ्यः
पञ्चमीअवद्यवतः अवद्यवद्भ्याम् अवद्यवद्भ्यः
षष्ठीअवद्यवतः अवद्यवतोः अवद्यवताम्
सप्तमीअवद्यवति अवद्यवतोः अवद्यवत्सु

समास अवद्यवत्

अव्यय ॰अवद्यवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria