Declension table of ?avadīḍhavat

Deva

MasculineSingularDualPlural
Nominativeavadīḍhavān avadīḍhavantau avadīḍhavantaḥ
Vocativeavadīḍhavan avadīḍhavantau avadīḍhavantaḥ
Accusativeavadīḍhavantam avadīḍhavantau avadīḍhavataḥ
Instrumentalavadīḍhavatā avadīḍhavadbhyām avadīḍhavadbhiḥ
Dativeavadīḍhavate avadīḍhavadbhyām avadīḍhavadbhyaḥ
Ablativeavadīḍhavataḥ avadīḍhavadbhyām avadīḍhavadbhyaḥ
Genitiveavadīḍhavataḥ avadīḍhavatoḥ avadīḍhavatām
Locativeavadīḍhavati avadīḍhavatoḥ avadīḍhavatsu

Compound avadīḍhavat -

Adverb -avadīḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria