Declension table of ?avadihyamāna

Deva

NeuterSingularDualPlural
Nominativeavadihyamānam avadihyamāne avadihyamānāni
Vocativeavadihyamāna avadihyamāne avadihyamānāni
Accusativeavadihyamānam avadihyamāne avadihyamānāni
Instrumentalavadihyamānena avadihyamānābhyām avadihyamānaiḥ
Dativeavadihyamānāya avadihyamānābhyām avadihyamānebhyaḥ
Ablativeavadihyamānāt avadihyamānābhyām avadihyamānebhyaḥ
Genitiveavadihyamānasya avadihyamānayoḥ avadihyamānānām
Locativeavadihyamāne avadihyamānayoḥ avadihyamāneṣu

Compound avadihyamāna -

Adverb -avadihyamānam -avadihyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria