Declension table of ?avadihyamāna

Deva

MasculineSingularDualPlural
Nominativeavadihyamānaḥ avadihyamānau avadihyamānāḥ
Vocativeavadihyamāna avadihyamānau avadihyamānāḥ
Accusativeavadihyamānam avadihyamānau avadihyamānān
Instrumentalavadihyamānena avadihyamānābhyām avadihyamānaiḥ avadihyamānebhiḥ
Dativeavadihyamānāya avadihyamānābhyām avadihyamānebhyaḥ
Ablativeavadihyamānāt avadihyamānābhyām avadihyamānebhyaḥ
Genitiveavadihyamānasya avadihyamānayoḥ avadihyamānānām
Locativeavadihyamāne avadihyamānayoḥ avadihyamāneṣu

Compound avadihyamāna -

Adverb -avadihyamānam -avadihyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria