Declension table of ?avadehitavya

Deva

NeuterSingularDualPlural
Nominativeavadehitavyam avadehitavye avadehitavyāni
Vocativeavadehitavya avadehitavye avadehitavyāni
Accusativeavadehitavyam avadehitavye avadehitavyāni
Instrumentalavadehitavyena avadehitavyābhyām avadehitavyaiḥ
Dativeavadehitavyāya avadehitavyābhyām avadehitavyebhyaḥ
Ablativeavadehitavyāt avadehitavyābhyām avadehitavyebhyaḥ
Genitiveavadehitavyasya avadehitavyayoḥ avadehitavyānām
Locativeavadehitavye avadehitavyayoḥ avadehitavyeṣu

Compound avadehitavya -

Adverb -avadehitavyam -avadehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria