सुबन्तावली ?अवच्छुरितक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवच्छुरितकम् अवच्छुरितके अवच्छुरितकानि
सम्बोधनम्अवच्छुरितक अवच्छुरितके अवच्छुरितकानि
द्वितीयाअवच्छुरितकम् अवच्छुरितके अवच्छुरितकानि
तृतीयाअवच्छुरितकेन अवच्छुरितकाभ्याम् अवच्छुरितकैः
चतुर्थीअवच्छुरितकाय अवच्छुरितकाभ्याम् अवच्छुरितकेभ्यः
पञ्चमीअवच्छुरितकात् अवच्छुरितकाभ्याम् अवच्छुरितकेभ्यः
षष्ठीअवच्छुरितकस्य अवच्छुरितकयोः अवच्छुरितकानाम्
सप्तमीअवच्छुरितके अवच्छुरितकयोः अवच्छुरितकेषु

समास अवच्छुरितक

अव्यय ॰अवच्छुरितकम् ॰अवच्छुरितकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria