सुबन्तावली ?अवच्छद

Roma

पुमान्एकद्विबहु
प्रथमाअवच्छदः अवच्छदौ अवच्छदाः
सम्बोधनम्अवच्छद अवच्छदौ अवच्छदाः
द्वितीयाअवच्छदम् अवच्छदौ अवच्छदान्
तृतीयाअवच्छदेन अवच्छदाभ्याम् अवच्छदैः अवच्छदेभिः
चतुर्थीअवच्छदाय अवच्छदाभ्याम् अवच्छदेभ्यः
पञ्चमीअवच्छदात् अवच्छदाभ्याम् अवच्छदेभ्यः
षष्ठीअवच्छदस्य अवच्छदयोः अवच्छदानाम्
सप्तमीअवच्छदे अवच्छदयोः अवच्छदेषु

समास अवच्छद

अव्यय ॰अवच्छदम् ॰अवच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria