सुबन्तावली ?अवचनीय

Roma

पुमान्एकद्विबहु
प्रथमाअवचनीयः अवचनीयौ अवचनीयाः
सम्बोधनम्अवचनीय अवचनीयौ अवचनीयाः
द्वितीयाअवचनीयम् अवचनीयौ अवचनीयान्
तृतीयाअवचनीयेन अवचनीयाभ्याम् अवचनीयैः अवचनीयेभिः
चतुर्थीअवचनीयाय अवचनीयाभ्याम् अवचनीयेभ्यः
पञ्चमीअवचनीयात् अवचनीयाभ्याम् अवचनीयेभ्यः
षष्ठीअवचनीयस्य अवचनीययोः अवचनीयानाम्
सप्तमीअवचनीये अवचनीययोः अवचनीयेषु

समास अवचनीय

अव्यय ॰अवचनीयम् ॰अवचनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria