सुबन्तावली ?अवचारण

Roma

पुमान्एकद्विबहु
प्रथमाअवचारणः अवचारणौ अवचारणाः
सम्बोधनम्अवचारण अवचारणौ अवचारणाः
द्वितीयाअवचारणम् अवचारणौ अवचारणान्
तृतीयाअवचारणेन अवचारणाभ्याम् अवचारणैः अवचारणेभिः
चतुर्थीअवचारणाय अवचारणाभ्याम् अवचारणेभ्यः
पञ्चमीअवचारणात् अवचारणाभ्याम् अवचारणेभ्यः
षष्ठीअवचारणस्य अवचारणयोः अवचारणानाम्
सप्तमीअवचारणे अवचारणयोः अवचारणेषु

समास अवचारण

अव्यय ॰अवचारणम् ॰अवचारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria