सुबन्तावली ?अवबोधक

Roma

पुमान्एकद्विबहु
प्रथमाअवबोधकः अवबोधकौ अवबोधकाः
सम्बोधनम्अवबोधक अवबोधकौ अवबोधकाः
द्वितीयाअवबोधकम् अवबोधकौ अवबोधकान्
तृतीयाअवबोधकेन अवबोधकाभ्याम् अवबोधकैः अवबोधकेभिः
चतुर्थीअवबोधकाय अवबोधकाभ्याम् अवबोधकेभ्यः
पञ्चमीअवबोधकात् अवबोधकाभ्याम् अवबोधकेभ्यः
षष्ठीअवबोधकस्य अवबोधकयोः अवबोधकानाम्
सप्तमीअवबोधके अवबोधकयोः अवबोधकेषु

समास अवबोधक

अव्यय ॰अवबोधकम् ॰अवबोधकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria