सुबन्तावली ?अवभासन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअवभासनम् अवभासने अवभासनानि
सम्बोधनम्अवभासन अवभासने अवभासनानि
द्वितीयाअवभासनम् अवभासने अवभासनानि
तृतीयाअवभासनेन अवभासनाभ्याम् अवभासनैः
चतुर्थीअवभासनाय अवभासनाभ्याम् अवभासनेभ्यः
पञ्चमीअवभासनात् अवभासनाभ्याम् अवभासनेभ्यः
षष्ठीअवभासनस्य अवभासनयोः अवभासनानाम्
सप्तमीअवभासने अवभासनयोः अवभासनेषु

समास अवभासन

अव्यय ॰अवभासनम् ॰अवभासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria