सुबन्तावली ?अवबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाअवबन्धः अवबन्धौ अवबन्धाः
सम्बोधनम्अवबन्ध अवबन्धौ अवबन्धाः
द्वितीयाअवबन्धम् अवबन्धौ अवबन्धान्
तृतीयाअवबन्धेन अवबन्धाभ्याम् अवबन्धैः अवबन्धेभिः
चतुर्थीअवबन्धाय अवबन्धाभ्याम् अवबन्धेभ्यः
पञ्चमीअवबन्धात् अवबन्धाभ्याम् अवबन्धेभ्यः
षष्ठीअवबन्धस्य अवबन्धयोः अवबन्धानाम्
सप्तमीअवबन्धे अवबन्धयोः अवबन्धेषु

समास अवबन्ध

अव्यय ॰अवबन्धम् ॰अवबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria