सुबन्तावली ?अवार्यक्रतु आ

Roma

स्त्रीएकद्विबहु
प्रथमाअवार्यक्रतु आ अवार्यक्रतु ए अवार्यक्रतु आः
सम्बोधनम्अवार्यक्रतु ए अवार्यक्रतु ए अवार्यक्रतु आः
द्वितीयाअवार्यक्रतु आम् अवार्यक्रतु ए अवार्यक्रतु आः
तृतीयाअवार्यक्रतु अया अवार्यक्रतु आभ्याम् अवार्यक्रतु आभिः
चतुर्थीअवार्यक्रतु आयै अवार्यक्रतु आभ्याम् अवार्यक्रतु आभ्यः
पञ्चमीअवार्यक्रतु आयाः अवार्यक्रतु आभ्याम् अवार्यक्रतु आभ्यः
षष्ठीअवार्यक्रतु आयाः अवार्यक्रतु अयोः अवार्यक्रतु आनाम्
सप्तमीअवार्यक्रतु आयाम् अवार्यक्रतु अयोः अवार्यक्रतु आसु

अव्यय ॰अवार्यक्रतु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria