Declension table of ?avāptavatī

Deva

FeminineSingularDualPlural
Nominativeavāptavatī avāptavatyau avāptavatyaḥ
Vocativeavāptavati avāptavatyau avāptavatyaḥ
Accusativeavāptavatīm avāptavatyau avāptavatīḥ
Instrumentalavāptavatyā avāptavatībhyām avāptavatībhiḥ
Dativeavāptavatyai avāptavatībhyām avāptavatībhyaḥ
Ablativeavāptavatyāḥ avāptavatībhyām avāptavatībhyaḥ
Genitiveavāptavatyāḥ avāptavatyoḥ avāptavatīnām
Locativeavāptavatyām avāptavatyoḥ avāptavatīṣu

Compound avāptavati - avāptavatī -

Adverb -avāptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria