सुबन्तावली ?अवटङ्क

Roma

पुमान्एकद्विबहु
प्रथमाअवटङ्कः अवटङ्कौ अवटङ्काः
सम्बोधनम्अवटङ्क अवटङ्कौ अवटङ्काः
द्वितीयाअवटङ्कम् अवटङ्कौ अवटङ्कान्
तृतीयाअवटङ्केन अवटङ्काभ्याम् अवटङ्कैः अवटङ्केभिः
चतुर्थीअवटङ्काय अवटङ्काभ्याम् अवटङ्केभ्यः
पञ्चमीअवटङ्कात् अवटङ्काभ्याम् अवटङ्केभ्यः
षष्ठीअवटङ्कस्य अवटङ्कयोः अवटङ्कानाम्
सप्तमीअवटङ्के अवटङ्कयोः अवटङ्केषु

समास अवटङ्क

अव्यय ॰अवटङ्कम् ॰अवटङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria