सुबन्तावली ?अवड

Roma

पुमान्एकद्विबहु
प्रथमाअवडः अवडौ अवडाः
सम्बोधनम्अवड अवडौ अवडाः
द्वितीयाअवडम् अवडौ अवडान्
तृतीयाअवडेन अवडाभ्याम् अवडैः अवडेभिः
चतुर्थीअवडाय अवडाभ्याम् अवडेभ्यः
पञ्चमीअवडात् अवडाभ्याम् अवडेभ्यः
षष्ठीअवडस्य अवडयोः अवडानाम्
सप्तमीअवडे अवडयोः अवडेषु

समास अवड

अव्यय ॰अवडम् ॰अवडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria