सुबन्तावली ?अत्यन्तसुकुमार

Roma

पुमान्एकद्विबहु
प्रथमाअत्यन्तसुकुमारः अत्यन्तसुकुमारौ अत्यन्तसुकुमाराः
सम्बोधनम्अत्यन्तसुकुमार अत्यन्तसुकुमारौ अत्यन्तसुकुमाराः
द्वितीयाअत्यन्तसुकुमारम् अत्यन्तसुकुमारौ अत्यन्तसुकुमारान्
तृतीयाअत्यन्तसुकुमारेण अत्यन्तसुकुमाराभ्याम् अत्यन्तसुकुमारैः अत्यन्तसुकुमारेभिः
चतुर्थीअत्यन्तसुकुमाराय अत्यन्तसुकुमाराभ्याम् अत्यन्तसुकुमारेभ्यः
पञ्चमीअत्यन्तसुकुमारात् अत्यन्तसुकुमाराभ्याम् अत्यन्तसुकुमारेभ्यः
षष्ठीअत्यन्तसुकुमारस्य अत्यन्तसुकुमारयोः अत्यन्तसुकुमाराणाम्
सप्तमीअत्यन्तसुकुमारे अत्यन्तसुकुमारयोः अत्यन्तसुकुमारेषु

समास अत्यन्तसुकुमार

अव्यय ॰अत्यन्तसुकुमारम् ॰अत्यन्तसुकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria