सुबन्तावली ?अत्यमर्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाअत्यमर्षणा अत्यमर्षणे अत्यमर्षणाः
सम्बोधनम्अत्यमर्षणे अत्यमर्षणे अत्यमर्षणाः
द्वितीयाअत्यमर्षणाम् अत्यमर्षणे अत्यमर्षणाः
तृतीयाअत्यमर्षणया अत्यमर्षणाभ्याम् अत्यमर्षणाभिः
चतुर्थीअत्यमर्षणायै अत्यमर्षणाभ्याम् अत्यमर्षणाभ्यः
पञ्चमीअत्यमर्षणायाः अत्यमर्षणाभ्याम् अत्यमर्षणाभ्यः
षष्ठीअत्यमर्षणायाः अत्यमर्षणयोः अत्यमर्षणानाम्
सप्तमीअत्यमर्षणायाम् अत्यमर्षणयोः अत्यमर्षणासु

अव्यय ॰अत्यमर्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria