सुबन्तावली ?अत्रिरात्रयाजिनी

Roma

स्त्रीएकद्विबहु
प्रथमाअत्रिरात्रयाजिनी अत्रिरात्रयाजिन्यौ अत्रिरात्रयाजिन्यः
सम्बोधनम्अत्रिरात्रयाजिनि अत्रिरात्रयाजिन्यौ अत्रिरात्रयाजिन्यः
द्वितीयाअत्रिरात्रयाजिनीम् अत्रिरात्रयाजिन्यौ अत्रिरात्रयाजिनीः
तृतीयाअत्रिरात्रयाजिन्या अत्रिरात्रयाजिनीभ्याम् अत्रिरात्रयाजिनीभिः
चतुर्थीअत्रिरात्रयाजिन्यै अत्रिरात्रयाजिनीभ्याम् अत्रिरात्रयाजिनीभ्यः
पञ्चमीअत्रिरात्रयाजिन्याः अत्रिरात्रयाजिनीभ्याम् अत्रिरात्रयाजिनीभ्यः
षष्ठीअत्रिरात्रयाजिन्याः अत्रिरात्रयाजिन्योः अत्रिरात्रयाजिनीनाम्
सप्तमीअत्रिरात्रयाजिन्याम् अत्रिरात्रयाजिन्योः अत्रिरात्रयाजिनीषु

समास अत्रिरात्रयाजिनि अत्रिरात्रयाजिनी

अव्यय ॰अत्रिरात्रयाजिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria