सुबन्तावली ?अत्रिनेत्रसूत

Roma

पुमान्एकद्विबहु
प्रथमाअत्रिनेत्रसूतः अत्रिनेत्रसूतौ अत्रिनेत्रसूताः
सम्बोधनम्अत्रिनेत्रसूत अत्रिनेत्रसूतौ अत्रिनेत्रसूताः
द्वितीयाअत्रिनेत्रसूतम् अत्रिनेत्रसूतौ अत्रिनेत्रसूतान्
तृतीयाअत्रिनेत्रसूतेन अत्रिनेत्रसूताभ्याम् अत्रिनेत्रसूतैः अत्रिनेत्रसूतेभिः
चतुर्थीअत्रिनेत्रसूताय अत्रिनेत्रसूताभ्याम् अत्रिनेत्रसूतेभ्यः
पञ्चमीअत्रिनेत्रसूतात् अत्रिनेत्रसूताभ्याम् अत्रिनेत्रसूतेभ्यः
षष्ठीअत्रिनेत्रसूतस्य अत्रिनेत्रसूतयोः अत्रिनेत्रसूतानाम्
सप्तमीअत्रिनेत्रसूते अत्रिनेत्रसूतयोः अत्रिनेत्रसूतेषु

समास अत्रिनेत्रसूत

अव्यय ॰अत्रिनेत्रसूतम् ॰अत्रिनेत्रसूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria