Declension table of ?ativīyamāna

Deva

NeuterSingularDualPlural
Nominativeativīyamānam ativīyamāne ativīyamānāni
Vocativeativīyamāna ativīyamāne ativīyamānāni
Accusativeativīyamānam ativīyamāne ativīyamānāni
Instrumentalativīyamānena ativīyamānābhyām ativīyamānaiḥ
Dativeativīyamānāya ativīyamānābhyām ativīyamānebhyaḥ
Ablativeativīyamānāt ativīyamānābhyām ativīyamānebhyaḥ
Genitiveativīyamānasya ativīyamānayoḥ ativīyamānānām
Locativeativīyamāne ativīyamānayoḥ ativīyamāneṣu

Compound ativīyamāna -

Adverb -ativīyamānam -ativīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria