Declension table of ?ativeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeativeṣyamāṇā ativeṣyamāṇe ativeṣyamāṇāḥ
Vocativeativeṣyamāṇe ativeṣyamāṇe ativeṣyamāṇāḥ
Accusativeativeṣyamāṇām ativeṣyamāṇe ativeṣyamāṇāḥ
Instrumentalativeṣyamāṇayā ativeṣyamāṇābhyām ativeṣyamāṇābhiḥ
Dativeativeṣyamāṇāyai ativeṣyamāṇābhyām ativeṣyamāṇābhyaḥ
Ablativeativeṣyamāṇāyāḥ ativeṣyamāṇābhyām ativeṣyamāṇābhyaḥ
Genitiveativeṣyamāṇāyāḥ ativeṣyamāṇayoḥ ativeṣyamāṇānām
Locativeativeṣyamāṇāyām ativeṣyamāṇayoḥ ativeṣyamāṇāsu

Adverb -ativeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria