Declension table of ?ativeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeativeṣyamāṇam ativeṣyamāṇe ativeṣyamāṇāni
Vocativeativeṣyamāṇa ativeṣyamāṇe ativeṣyamāṇāni
Accusativeativeṣyamāṇam ativeṣyamāṇe ativeṣyamāṇāni
Instrumentalativeṣyamāṇena ativeṣyamāṇābhyām ativeṣyamāṇaiḥ
Dativeativeṣyamāṇāya ativeṣyamāṇābhyām ativeṣyamāṇebhyaḥ
Ablativeativeṣyamāṇāt ativeṣyamāṇābhyām ativeṣyamāṇebhyaḥ
Genitiveativeṣyamāṇasya ativeṣyamāṇayoḥ ativeṣyamāṇānām
Locativeativeṣyamāṇe ativeṣyamāṇayoḥ ativeṣyamāṇeṣu

Compound ativeṣyamāṇa -

Adverb -ativeṣyamāṇam -ativeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria