Declension table of ?ativāyantī

Deva

FeminineSingularDualPlural
Nominativeativāyantī ativāyantyau ativāyantyaḥ
Vocativeativāyanti ativāyantyau ativāyantyaḥ
Accusativeativāyantīm ativāyantyau ativāyantīḥ
Instrumentalativāyantyā ativāyantībhyām ativāyantībhiḥ
Dativeativāyantyai ativāyantībhyām ativāyantībhyaḥ
Ablativeativāyantyāḥ ativāyantībhyām ativāyantībhyaḥ
Genitiveativāyantyāḥ ativāyantyoḥ ativāyantīnām
Locativeativāyantyām ativāyantyoḥ ativāyantīṣu

Compound ativāyanti - ativāyantī -

Adverb -ativāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria