Declension table of ?ativānīya

Deva

NeuterSingularDualPlural
Nominativeativānīyam ativānīye ativānīyāni
Vocativeativānīya ativānīye ativānīyāni
Accusativeativānīyam ativānīye ativānīyāni
Instrumentalativānīyena ativānīyābhyām ativānīyaiḥ
Dativeativānīyāya ativānīyābhyām ativānīyebhyaḥ
Ablativeativānīyāt ativānīyābhyām ativānīyebhyaḥ
Genitiveativānīyasya ativānīyayoḥ ativānīyānām
Locativeativānīye ativānīyayoḥ ativānīyeṣu

Compound ativānīya -

Adverb -ativānīyam -ativānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria