सुबन्तावली ?अतिथिसत्कार

Roma

पुमान्एकद्विबहु
प्रथमाअतिथिसत्कारः अतिथिसत्कारौ अतिथिसत्काराः
सम्बोधनम्अतिथिसत्कार अतिथिसत्कारौ अतिथिसत्काराः
द्वितीयाअतिथिसत्कारम् अतिथिसत्कारौ अतिथिसत्कारान्
तृतीयाअतिथिसत्कारेण अतिथिसत्काराभ्याम् अतिथिसत्कारैः अतिथिसत्कारेभिः
चतुर्थीअतिथिसत्काराय अतिथिसत्काराभ्याम् अतिथिसत्कारेभ्यः
पञ्चमीअतिथिसत्कारात् अतिथिसत्काराभ्याम् अतिथिसत्कारेभ्यः
षष्ठीअतिथिसत्कारस्य अतिथिसत्कारयोः अतिथिसत्काराणाम्
सप्तमीअतिथिसत्कारे अतिथिसत्कारयोः अतिथिसत्कारेषु

समास अतिथिसत्कार

अव्यय ॰अतिथिसत्कारम् ॰अतिथिसत्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria