Declension table of ?atipūrta

Deva

NeuterSingularDualPlural
Nominativeatipūrtam atipūrte atipūrtāni
Vocativeatipūrta atipūrte atipūrtāni
Accusativeatipūrtam atipūrte atipūrtāni
Instrumentalatipūrtena atipūrtābhyām atipūrtaiḥ
Dativeatipūrtāya atipūrtābhyām atipūrtebhyaḥ
Ablativeatipūrtāt atipūrtābhyām atipūrtebhyaḥ
Genitiveatipūrtasya atipūrtayoḥ atipūrtānām
Locativeatipūrte atipūrtayoḥ atipūrteṣu

Compound atipūrta -

Adverb -atipūrtam -atipūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria