Declension table of ?atipraśruṇvatī

Deva

FeminineSingularDualPlural
Nominativeatipraśruṇvatī atipraśruṇvatyau atipraśruṇvatyaḥ
Vocativeatipraśruṇvati atipraśruṇvatyau atipraśruṇvatyaḥ
Accusativeatipraśruṇvatīm atipraśruṇvatyau atipraśruṇvatīḥ
Instrumentalatipraśruṇvatyā atipraśruṇvatībhyām atipraśruṇvatībhiḥ
Dativeatipraśruṇvatyai atipraśruṇvatībhyām atipraśruṇvatībhyaḥ
Ablativeatipraśruṇvatyāḥ atipraśruṇvatībhyām atipraśruṇvatībhyaḥ
Genitiveatipraśruṇvatyāḥ atipraśruṇvatyoḥ atipraśruṇvatīnām
Locativeatipraśruṇvatyām atipraśruṇvatyoḥ atipraśruṇvatīṣu

Compound atipraśruṇvati - atipraśruṇvatī -

Adverb -atipraśruṇvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria