Declension table of ?atipraśruṇvat

Deva

MasculineSingularDualPlural
Nominativeatipraśruṇvan atipraśruṇvantau atipraśruṇvantaḥ
Vocativeatipraśruṇvan atipraśruṇvantau atipraśruṇvantaḥ
Accusativeatipraśruṇvantam atipraśruṇvantau atipraśruṇvataḥ
Instrumentalatipraśruṇvatā atipraśruṇvadbhyām atipraśruṇvadbhiḥ
Dativeatipraśruṇvate atipraśruṇvadbhyām atipraśruṇvadbhyaḥ
Ablativeatipraśruṇvataḥ atipraśruṇvadbhyām atipraśruṇvadbhyaḥ
Genitiveatipraśruṇvataḥ atipraśruṇvatoḥ atipraśruṇvatām
Locativeatipraśruṇvati atipraśruṇvatoḥ atipraśruṇvatsu

Compound atipraśruṇvat -

Adverb -atipraśruṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria