Declension table of ?atipraśravitavyā

Deva

FeminineSingularDualPlural
Nominativeatipraśravitavyā atipraśravitavye atipraśravitavyāḥ
Vocativeatipraśravitavye atipraśravitavye atipraśravitavyāḥ
Accusativeatipraśravitavyām atipraśravitavye atipraśravitavyāḥ
Instrumentalatipraśravitavyayā atipraśravitavyābhyām atipraśravitavyābhiḥ
Dativeatipraśravitavyāyai atipraśravitavyābhyām atipraśravitavyābhyaḥ
Ablativeatipraśravitavyāyāḥ atipraśravitavyābhyām atipraśravitavyābhyaḥ
Genitiveatipraśravitavyāyāḥ atipraśravitavyayoḥ atipraśravitavyānām
Locativeatipraśravitavyāyām atipraśravitavyayoḥ atipraśravitavyāsu

Adverb -atipraśravitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria