सुबन्तावली ?अतिप्राणप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्राणप्रियः अतिप्राणप्रियौ अतिप्राणप्रियाः
सम्बोधनम्अतिप्राणप्रिय अतिप्राणप्रियौ अतिप्राणप्रियाः
द्वितीयाअतिप्राणप्रियम् अतिप्राणप्रियौ अतिप्राणप्रियान्
तृतीयाअतिप्राणप्रियेण अतिप्राणप्रियाभ्याम् अतिप्राणप्रियैः अतिप्राणप्रियेभिः
चतुर्थीअतिप्राणप्रियाय अतिप्राणप्रियाभ्याम् अतिप्राणप्रियेभ्यः
पञ्चमीअतिप्राणप्रियात् अतिप्राणप्रियाभ्याम् अतिप्राणप्रियेभ्यः
षष्ठीअतिप्राणप्रियस्य अतिप्राणप्रिययोः अतिप्राणप्रियाणाम्
सप्तमीअतिप्राणप्रिये अतिप्राणप्रिययोः अतिप्राणप्रियेषु

समास अतिप्राणप्रिय

अव्यय ॰अतिप्राणप्रियम् ॰अतिप्राणप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria