Declension table of ?atiparītavya

Deva

MasculineSingularDualPlural
Nominativeatiparītavyaḥ atiparītavyau atiparītavyāḥ
Vocativeatiparītavya atiparītavyau atiparītavyāḥ
Accusativeatiparītavyam atiparītavyau atiparītavyān
Instrumentalatiparītavyena atiparītavyābhyām atiparītavyaiḥ atiparītavyebhiḥ
Dativeatiparītavyāya atiparītavyābhyām atiparītavyebhyaḥ
Ablativeatiparītavyāt atiparītavyābhyām atiparītavyebhyaḥ
Genitiveatiparītavyasya atiparītavyayoḥ atiparītavyānām
Locativeatiparītavye atiparītavyayoḥ atiparītavyeṣu

Compound atiparītavya -

Adverb -atiparītavyam -atiparītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria