Declension table of ?atiparīṣyat

Deva

NeuterSingularDualPlural
Nominativeatiparīṣyat atiparīṣyantī atiparīṣyatī atiparīṣyanti
Vocativeatiparīṣyat atiparīṣyantī atiparīṣyatī atiparīṣyanti
Accusativeatiparīṣyat atiparīṣyantī atiparīṣyatī atiparīṣyanti
Instrumentalatiparīṣyatā atiparīṣyadbhyām atiparīṣyadbhiḥ
Dativeatiparīṣyate atiparīṣyadbhyām atiparīṣyadbhyaḥ
Ablativeatiparīṣyataḥ atiparīṣyadbhyām atiparīṣyadbhyaḥ
Genitiveatiparīṣyataḥ atiparīṣyatoḥ atiparīṣyatām
Locativeatiparīṣyati atiparīṣyatoḥ atiparīṣyatsu

Adverb -atiparīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria