Declension table of ?atiparīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeatiparīṣyamāṇā atiparīṣyamāṇe atiparīṣyamāṇāḥ
Vocativeatiparīṣyamāṇe atiparīṣyamāṇe atiparīṣyamāṇāḥ
Accusativeatiparīṣyamāṇām atiparīṣyamāṇe atiparīṣyamāṇāḥ
Instrumentalatiparīṣyamāṇayā atiparīṣyamāṇābhyām atiparīṣyamāṇābhiḥ
Dativeatiparīṣyamāṇāyai atiparīṣyamāṇābhyām atiparīṣyamāṇābhyaḥ
Ablativeatiparīṣyamāṇāyāḥ atiparīṣyamāṇābhyām atiparīṣyamāṇābhyaḥ
Genitiveatiparīṣyamāṇāyāḥ atiparīṣyamāṇayoḥ atiparīṣyamāṇānām
Locativeatiparīṣyamāṇāyām atiparīṣyamāṇayoḥ atiparīṣyamāṇāsu

Adverb -atiparīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria