Declension table of ?atipariṣyat

Deva

MasculineSingularDualPlural
Nominativeatipariṣyan atipariṣyantau atipariṣyantaḥ
Vocativeatipariṣyan atipariṣyantau atipariṣyantaḥ
Accusativeatipariṣyantam atipariṣyantau atipariṣyataḥ
Instrumentalatipariṣyatā atipariṣyadbhyām atipariṣyadbhiḥ
Dativeatipariṣyate atipariṣyadbhyām atipariṣyadbhyaḥ
Ablativeatipariṣyataḥ atipariṣyadbhyām atipariṣyadbhyaḥ
Genitiveatipariṣyataḥ atipariṣyatoḥ atipariṣyatām
Locativeatipariṣyati atipariṣyatoḥ atipariṣyatsu

Compound atipariṣyat -

Adverb -atipariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria