Declension table of ?asūyantī

Deva

FeminineSingularDualPlural
Nominativeasūyantī asūyantyau asūyantyaḥ
Vocativeasūyanti asūyantyau asūyantyaḥ
Accusativeasūyantīm asūyantyau asūyantīḥ
Instrumentalasūyantyā asūyantībhyām asūyantībhiḥ
Dativeasūyantyai asūyantībhyām asūyantībhyaḥ
Ablativeasūyantyāḥ asūyantībhyām asūyantībhyaḥ
Genitiveasūyantyāḥ asūyantyoḥ asūyantīnām
Locativeasūyantyām asūyantyoḥ asūyantīṣu

Compound asūyanti - asūyantī -

Adverb -asūyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria