Declension table of ?astrī

Deva

FeminineSingularDualPlural
Nominativeastrī astryau astryaḥ
Vocativeastri astryau astryaḥ
Accusativeastrīm astryau astrīḥ
Instrumentalastryā astrībhyām astrībhiḥ
Dativeastryai astrībhyām astrībhyaḥ
Ablativeastryāḥ astrībhyām astrībhyaḥ
Genitiveastryāḥ astryoḥ astrīṇām
Locativeastryām astryoḥ astrīṣu

Compound astri - astrī -

Adverb -astri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria