Declension table of ?astobhā

Deva

FeminineSingularDualPlural
Nominativeastobhā astobhe astobhāḥ
Vocativeastobhe astobhe astobhāḥ
Accusativeastobhām astobhe astobhāḥ
Instrumentalastobhayā astobhābhyām astobhābhiḥ
Dativeastobhāyai astobhābhyām astobhābhyaḥ
Ablativeastobhāyāḥ astobhābhyām astobhābhyaḥ
Genitiveastobhāyāḥ astobhayoḥ astobhānām
Locativeastobhāyām astobhayoḥ astobhāsu

Adverb -astobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria