Declension table of astamaya

Deva

MasculineSingularDualPlural
Nominativeastamayaḥ astamayau astamayāḥ
Vocativeastamaya astamayau astamayāḥ
Accusativeastamayam astamayau astamayān
Instrumentalastamayena astamayābhyām astamayaiḥ astamayebhiḥ
Dativeastamayāya astamayābhyām astamayebhyaḥ
Ablativeastamayāt astamayābhyām astamayebhyaḥ
Genitiveastamayasya astamayayoḥ astamayānām
Locativeastamaye astamayayoḥ astamayeṣu

Compound astamaya -

Adverb -astamayam -astamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria