Declension table of ?astaṅgā

Deva

FeminineSingularDualPlural
Nominativeastaṅgā astaṅge astaṅgāḥ
Vocativeastaṅge astaṅge astaṅgāḥ
Accusativeastaṅgām astaṅge astaṅgāḥ
Instrumentalastaṅgayā astaṅgābhyām astaṅgābhiḥ
Dativeastaṅgāyai astaṅgābhyām astaṅgābhyaḥ
Ablativeastaṅgāyāḥ astaṅgābhyām astaṅgābhyaḥ
Genitiveastaṅgāyāḥ astaṅgayoḥ astaṅgānām
Locativeastaṅgāyām astaṅgayoḥ astaṅgāsu

Adverb -astaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria