Declension table of ?asiddhavatī

Deva

FeminineSingularDualPlural
Nominativeasiddhavatī asiddhavatyau asiddhavatyaḥ
Vocativeasiddhavati asiddhavatyau asiddhavatyaḥ
Accusativeasiddhavatīm asiddhavatyau asiddhavatīḥ
Instrumentalasiddhavatyā asiddhavatībhyām asiddhavatībhiḥ
Dativeasiddhavatyai asiddhavatībhyām asiddhavatībhyaḥ
Ablativeasiddhavatyāḥ asiddhavatībhyām asiddhavatībhyaḥ
Genitiveasiddhavatyāḥ asiddhavatyoḥ asiddhavatīnām
Locativeasiddhavatyām asiddhavatyoḥ asiddhavatīṣu

Compound asiddhavati - asiddhavatī -

Adverb -asiddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria