Declension table of ?asatyavādī

Deva

FeminineSingularDualPlural
Nominativeasatyavādī asatyavādyau asatyavādyaḥ
Vocativeasatyavādi asatyavādyau asatyavādyaḥ
Accusativeasatyavādīm asatyavādyau asatyavādīḥ
Instrumentalasatyavādyā asatyavādībhyām asatyavādībhiḥ
Dativeasatyavādyai asatyavādībhyām asatyavādībhyaḥ
Ablativeasatyavādyāḥ asatyavādībhyām asatyavādībhyaḥ
Genitiveasatyavādyāḥ asatyavādyoḥ asatyavādīnām
Locativeasatyavādyām asatyavādyoḥ asatyavādīṣu

Compound asatyavādi - asatyavādī -

Adverb -asatyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria